वांछित मन्त्र चुनें

नाभ्या॑ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥

अंग्रेज़ी लिप्यंतरण

nābhyā āsīd antarikṣaṁ śīrṣṇo dyauḥ sam avartata | padbhyām bhūmir diśaḥ śrotrāt tathā lokām̐ akalpayan ||

पद पाठ

नाभ्याः॑ । आ॒सी॒त् । अ॒न्तरि॑क्षम् । शी॒र्ष्णः । द्यौः । सम् । अ॒व॒र्त॒त॒ । प॒त्ऽभ्याम् । भूमिः॑ । दिशः॑ । श्रोत्रा॑त् । तथा॑ । लो॒कान् । अ॒क॒ल्प॒य॒न् ॥ १०.९०.१४

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:14 | अष्टक:8» अध्याय:4» वर्ग:19» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नाभ्याः) उस परमात्मा के मध्य में वर्तमान अवकाशसामर्थ्य से (अन्तरिक्षम्-आसीत्) अन्तरिक्ष प्रकट होता है, अन्तरिक्ष को देखकर उसकी अवकाशप्रदान शक्ति को जाने (शीर्ष्णः) उसके शिर की भाँति उत्कृष्ट सामर्थ्य से (द्यौः-समवर्तत) द्युलोक सम्यक् वर्तमान होता है, द्युलोक को देखकर उसकी उत्कृष्ट शक्ति को जानना चाहिए (पद्भ्यां-भूमिः) उसकी पादस्थानीय स्थिरत्वकरण सामर्थ्य से भूमि उत्पन्न हुई, भूमि को देखकर स्थिरत्वकरण-शक्ति को जाने (श्रोत्रात्) उसके अवकाशप्रद सामर्थ्य से (दिशः-तथा लोकान्-अकल्पयन्) लोक तथा दिशाएँ उत्पन्न हुई हैं, ऐसा मन में धारण करे, लोकों एवं दिशाओं को देखकर उसकी महती व्यापकता का अनुभव करे ॥१४॥
भावार्थभाषाः - परमात्मा ने अन्तरिक्ष, द्युलोक, भूमि, दिशाएँ और लोक-लोकान्तर अपनी महती व्यापकता से रचकर प्राणियों का कल्याण किया ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नाभ्याः-अन्तरिक्षम्-आसीत्) तस्य परमात्मनोऽवकाशसामर्थ्यात् खल्वन्तरिक्षं प्रादुरभवत् अन्तरिक्षं दृष्ट्वा तस्यावकाशप्रदानशक्तिं जानीयात् (शीर्ष्णः-द्यौः-सम् अवर्तत) तस्य शिरोवदुत्कृष्टसामर्थ्यात् द्युलोकः सम्यग्वर्त्तमानो जातः, द्युलोकं दृष्ट्वा तस्योत्कृष्टशक्तिर्विज्ञेया (पद्भ्यां-भूमिः) पादस्थानीयस्थिरत्वसामर्थ्याद्भूमिरुत्पन्ना, भूमिं दृष्ट्वा तस्य स्थिरत्वकारणशक्तिं जानीयात् (श्रोत्रात्-दिशः-तथा लोकान्-अकल्पयन्) तस्यावकाशसामर्थ्यात्-लोकान् दिशश्च मनसि धारितवन्तः, लोकान् दिशश्च दृष्ट्वा तस्य महती व्यापकताऽनुभूता ॥१४॥